Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयत्त pratisaṁyatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंयत्तः pratisaṁyattaḥ
प्रतिसंयत्तौ pratisaṁyattau
प्रतिसंयत्ताः pratisaṁyattāḥ
Vocative प्रतिसंयत्त pratisaṁyatta
प्रतिसंयत्तौ pratisaṁyattau
प्रतिसंयत्ताः pratisaṁyattāḥ
Accusative प्रतिसंयत्तम् pratisaṁyattam
प्रतिसंयत्तौ pratisaṁyattau
प्रतिसंयत्तान् pratisaṁyattān
Instrumental प्रतिसंयत्तेन pratisaṁyattena
प्रतिसंयत्ताभ्याम् pratisaṁyattābhyām
प्रतिसंयत्तैः pratisaṁyattaiḥ
Dative प्रतिसंयत्ताय pratisaṁyattāya
प्रतिसंयत्ताभ्याम् pratisaṁyattābhyām
प्रतिसंयत्तेभ्यः pratisaṁyattebhyaḥ
Ablative प्रतिसंयत्तात् pratisaṁyattāt
प्रतिसंयत्ताभ्याम् pratisaṁyattābhyām
प्रतिसंयत्तेभ्यः pratisaṁyattebhyaḥ
Genitive प्रतिसंयत्तस्य pratisaṁyattasya
प्रतिसंयत्तयोः pratisaṁyattayoḥ
प्रतिसंयत्तानाम् pratisaṁyattānām
Locative प्रतिसंयत्ते pratisaṁyatte
प्रतिसंयत्तयोः pratisaṁyattayoḥ
प्रतिसंयत्तेषु pratisaṁyatteṣu