| Singular | Dual | Plural |
Nominative |
प्रतिसंयत्ता
pratisaṁyattā
|
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्ताः
pratisaṁyattāḥ
|
Vocative |
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्ताः
pratisaṁyattāḥ
|
Accusative |
प्रतिसंयत्ताम्
pratisaṁyattām
|
प्रतिसंयत्ते
pratisaṁyatte
|
प्रतिसंयत्ताः
pratisaṁyattāḥ
|
Instrumental |
प्रतिसंयत्तया
pratisaṁyattayā
|
प्रतिसंयत्ताभ्याम्
pratisaṁyattābhyām
|
प्रतिसंयत्ताभिः
pratisaṁyattābhiḥ
|
Dative |
प्रतिसंयत्तायै
pratisaṁyattāyai
|
प्रतिसंयत्ताभ्याम्
pratisaṁyattābhyām
|
प्रतिसंयत्ताभ्यः
pratisaṁyattābhyaḥ
|
Ablative |
प्रतिसंयत्तायाः
pratisaṁyattāyāḥ
|
प्रतिसंयत्ताभ्याम्
pratisaṁyattābhyām
|
प्रतिसंयत्ताभ्यः
pratisaṁyattābhyaḥ
|
Genitive |
प्रतिसंयत्तायाः
pratisaṁyattāyāḥ
|
प्रतिसंयत्तयोः
pratisaṁyattayoḥ
|
प्रतिसंयत्तानाम्
pratisaṁyattānām
|
Locative |
प्रतिसंयत्तायाम्
pratisaṁyattāyām
|
प्रतिसंयत्तयोः
pratisaṁyattayoḥ
|
प्रतिसंयत्तासु
pratisaṁyattāsu
|