Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयत्ता pratisaṁyattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंयत्ता pratisaṁyattā
प्रतिसंयत्ते pratisaṁyatte
प्रतिसंयत्ताः pratisaṁyattāḥ
Vocative प्रतिसंयत्ते pratisaṁyatte
प्रतिसंयत्ते pratisaṁyatte
प्रतिसंयत्ताः pratisaṁyattāḥ
Accusative प्रतिसंयत्ताम् pratisaṁyattām
प्रतिसंयत्ते pratisaṁyatte
प्रतिसंयत्ताः pratisaṁyattāḥ
Instrumental प्रतिसंयत्तया pratisaṁyattayā
प्रतिसंयत्ताभ्याम् pratisaṁyattābhyām
प्रतिसंयत्ताभिः pratisaṁyattābhiḥ
Dative प्रतिसंयत्तायै pratisaṁyattāyai
प्रतिसंयत्ताभ्याम् pratisaṁyattābhyām
प्रतिसंयत्ताभ्यः pratisaṁyattābhyaḥ
Ablative प्रतिसंयत्तायाः pratisaṁyattāyāḥ
प्रतिसंयत्ताभ्याम् pratisaṁyattābhyām
प्रतिसंयत्ताभ्यः pratisaṁyattābhyaḥ
Genitive प्रतिसंयत्तायाः pratisaṁyattāyāḥ
प्रतिसंयत्तयोः pratisaṁyattayoḥ
प्रतिसंयत्तानाम् pratisaṁyattānām
Locative प्रतिसंयत्तायाम् pratisaṁyattāyām
प्रतिसंयत्तयोः pratisaṁyattayoḥ
प्रतिसंयत्तासु pratisaṁyattāsu