| Singular | Dual | Plural |
Nominative |
प्रतिसंयाता
pratisaṁyātā
|
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयाताः
pratisaṁyātāḥ
|
Vocative |
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयाताः
pratisaṁyātāḥ
|
Accusative |
प्रतिसंयाताम्
pratisaṁyātām
|
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयाताः
pratisaṁyātāḥ
|
Instrumental |
प्रतिसंयातया
pratisaṁyātayā
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयाताभिः
pratisaṁyātābhiḥ
|
Dative |
प्रतिसंयातायै
pratisaṁyātāyai
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयाताभ्यः
pratisaṁyātābhyaḥ
|
Ablative |
प्रतिसंयातायाः
pratisaṁyātāyāḥ
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयाताभ्यः
pratisaṁyātābhyaḥ
|
Genitive |
प्रतिसंयातायाः
pratisaṁyātāyāḥ
|
प्रतिसंयातयोः
pratisaṁyātayoḥ
|
प्रतिसंयातानाम्
pratisaṁyātānām
|
Locative |
प्रतिसंयातायाम्
pratisaṁyātāyām
|
प्रतिसंयातयोः
pratisaṁyātayoḥ
|
प्रतिसंयातासु
pratisaṁyātāsu
|