Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयाता pratisaṁyātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंयाता pratisaṁyātā
प्रतिसंयाते pratisaṁyāte
प्रतिसंयाताः pratisaṁyātāḥ
Vocative प्रतिसंयाते pratisaṁyāte
प्रतिसंयाते pratisaṁyāte
प्रतिसंयाताः pratisaṁyātāḥ
Accusative प्रतिसंयाताम् pratisaṁyātām
प्रतिसंयाते pratisaṁyāte
प्रतिसंयाताः pratisaṁyātāḥ
Instrumental प्रतिसंयातया pratisaṁyātayā
प्रतिसंयाताभ्याम् pratisaṁyātābhyām
प्रतिसंयाताभिः pratisaṁyātābhiḥ
Dative प्रतिसंयातायै pratisaṁyātāyai
प्रतिसंयाताभ्याम् pratisaṁyātābhyām
प्रतिसंयाताभ्यः pratisaṁyātābhyaḥ
Ablative प्रतिसंयातायाः pratisaṁyātāyāḥ
प्रतिसंयाताभ्याम् pratisaṁyātābhyām
प्रतिसंयाताभ्यः pratisaṁyātābhyaḥ
Genitive प्रतिसंयातायाः pratisaṁyātāyāḥ
प्रतिसंयातयोः pratisaṁyātayoḥ
प्रतिसंयातानाम् pratisaṁyātānām
Locative प्रतिसंयातायाम् pratisaṁyātāyām
प्रतिसंयातयोः pratisaṁyātayoḥ
प्रतिसंयातासु pratisaṁyātāsu