| Singular | Dual | Plural |
Nominative |
प्रतिसंयातम्
pratisaṁyātam
|
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयातानि
pratisaṁyātāni
|
Vocative |
प्रतिसंयात
pratisaṁyāta
|
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयातानि
pratisaṁyātāni
|
Accusative |
प्रतिसंयातम्
pratisaṁyātam
|
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयातानि
pratisaṁyātāni
|
Instrumental |
प्रतिसंयातेन
pratisaṁyātena
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयातैः
pratisaṁyātaiḥ
|
Dative |
प्रतिसंयाताय
pratisaṁyātāya
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयातेभ्यः
pratisaṁyātebhyaḥ
|
Ablative |
प्रतिसंयातात्
pratisaṁyātāt
|
प्रतिसंयाताभ्याम्
pratisaṁyātābhyām
|
प्रतिसंयातेभ्यः
pratisaṁyātebhyaḥ
|
Genitive |
प्रतिसंयातस्य
pratisaṁyātasya
|
प्रतिसंयातयोः
pratisaṁyātayoḥ
|
प्रतिसंयातानाम्
pratisaṁyātānām
|
Locative |
प्रतिसंयाते
pratisaṁyāte
|
प्रतिसंयातयोः
pratisaṁyātayoḥ
|
प्रतिसंयातेषु
pratisaṁyāteṣu
|