Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयुक्ता pratisaṁyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंयुक्ता pratisaṁyuktā
प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्ताः pratisaṁyuktāḥ
Vocative प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्ताः pratisaṁyuktāḥ
Accusative प्रतिसंयुक्ताम् pratisaṁyuktām
प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्ताः pratisaṁyuktāḥ
Instrumental प्रतिसंयुक्तया pratisaṁyuktayā
प्रतिसंयुक्ताभ्याम् pratisaṁyuktābhyām
प्रतिसंयुक्ताभिः pratisaṁyuktābhiḥ
Dative प्रतिसंयुक्तायै pratisaṁyuktāyai
प्रतिसंयुक्ताभ्याम् pratisaṁyuktābhyām
प्रतिसंयुक्ताभ्यः pratisaṁyuktābhyaḥ
Ablative प्रतिसंयुक्तायाः pratisaṁyuktāyāḥ
प्रतिसंयुक्ताभ्याम् pratisaṁyuktābhyām
प्रतिसंयुक्ताभ्यः pratisaṁyuktābhyaḥ
Genitive प्रतिसंयुक्तायाः pratisaṁyuktāyāḥ
प्रतिसंयुक्तयोः pratisaṁyuktayoḥ
प्रतिसंयुक्तानाम् pratisaṁyuktānām
Locative प्रतिसंयुक्तायाम् pratisaṁyuktāyām
प्रतिसंयुक्तयोः pratisaṁyuktayoḥ
प्रतिसंयुक्तासु pratisaṁyuktāsu