| Singular | Dual | Plural |
Nominative |
प्रतिसंयुक्ता
pratisaṁyuktā
|
प्रतिसंयुक्ते
pratisaṁyukte
|
प्रतिसंयुक्ताः
pratisaṁyuktāḥ
|
Vocative |
प्रतिसंयुक्ते
pratisaṁyukte
|
प्रतिसंयुक्ते
pratisaṁyukte
|
प्रतिसंयुक्ताः
pratisaṁyuktāḥ
|
Accusative |
प्रतिसंयुक्ताम्
pratisaṁyuktām
|
प्रतिसंयुक्ते
pratisaṁyukte
|
प्रतिसंयुक्ताः
pratisaṁyuktāḥ
|
Instrumental |
प्रतिसंयुक्तया
pratisaṁyuktayā
|
प्रतिसंयुक्ताभ्याम्
pratisaṁyuktābhyām
|
प्रतिसंयुक्ताभिः
pratisaṁyuktābhiḥ
|
Dative |
प्रतिसंयुक्तायै
pratisaṁyuktāyai
|
प्रतिसंयुक्ताभ्याम्
pratisaṁyuktābhyām
|
प्रतिसंयुक्ताभ्यः
pratisaṁyuktābhyaḥ
|
Ablative |
प्रतिसंयुक्तायाः
pratisaṁyuktāyāḥ
|
प्रतिसंयुक्ताभ्याम्
pratisaṁyuktābhyām
|
प्रतिसंयुक्ताभ्यः
pratisaṁyuktābhyaḥ
|
Genitive |
प्रतिसंयुक्तायाः
pratisaṁyuktāyāḥ
|
प्रतिसंयुक्तयोः
pratisaṁyuktayoḥ
|
प्रतिसंयुक्तानाम्
pratisaṁyuktānām
|
Locative |
प्रतिसंयुक्तायाम्
pratisaṁyuktāyām
|
प्रतिसंयुक्तयोः
pratisaṁyuktayoḥ
|
प्रतिसंयुक्तासु
pratisaṁyuktāsu
|