Sanskrit tools

Sanskrit declension


Declension of प्रतिसंयुक्त pratisaṁyukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंयुक्तम् pratisaṁyuktam
प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्तानि pratisaṁyuktāni
Vocative प्रतिसंयुक्त pratisaṁyukta
प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्तानि pratisaṁyuktāni
Accusative प्रतिसंयुक्तम् pratisaṁyuktam
प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्तानि pratisaṁyuktāni
Instrumental प्रतिसंयुक्तेन pratisaṁyuktena
प्रतिसंयुक्ताभ्याम् pratisaṁyuktābhyām
प्रतिसंयुक्तैः pratisaṁyuktaiḥ
Dative प्रतिसंयुक्ताय pratisaṁyuktāya
प्रतिसंयुक्ताभ्याम् pratisaṁyuktābhyām
प्रतिसंयुक्तेभ्यः pratisaṁyuktebhyaḥ
Ablative प्रतिसंयुक्तात् pratisaṁyuktāt
प्रतिसंयुक्ताभ्याम् pratisaṁyuktābhyām
प्रतिसंयुक्तेभ्यः pratisaṁyuktebhyaḥ
Genitive प्रतिसंयुक्तस्य pratisaṁyuktasya
प्रतिसंयुक्तयोः pratisaṁyuktayoḥ
प्रतिसंयुक्तानाम् pratisaṁyuktānām
Locative प्रतिसंयुक्ते pratisaṁyukte
प्रतिसंयुक्तयोः pratisaṁyuktayoḥ
प्रतिसंयुक्तेषु pratisaṁyukteṣu