| Singular | Dual | Plural |
Nominative |
प्रतिसंरुद्धः
pratisaṁruddhaḥ
|
प्रतिसंरुद्धौ
pratisaṁruddhau
|
प्रतिसंरुद्धाः
pratisaṁruddhāḥ
|
Vocative |
प्रतिसंरुद्ध
pratisaṁruddha
|
प्रतिसंरुद्धौ
pratisaṁruddhau
|
प्रतिसंरुद्धाः
pratisaṁruddhāḥ
|
Accusative |
प्रतिसंरुद्धम्
pratisaṁruddham
|
प्रतिसंरुद्धौ
pratisaṁruddhau
|
प्रतिसंरुद्धान्
pratisaṁruddhān
|
Instrumental |
प्रतिसंरुद्धेन
pratisaṁruddhena
|
प्रतिसंरुद्धाभ्याम्
pratisaṁruddhābhyām
|
प्रतिसंरुद्धैः
pratisaṁruddhaiḥ
|
Dative |
प्रतिसंरुद्धाय
pratisaṁruddhāya
|
प्रतिसंरुद्धाभ्याम्
pratisaṁruddhābhyām
|
प्रतिसंरुद्धेभ्यः
pratisaṁruddhebhyaḥ
|
Ablative |
प्रतिसंरुद्धात्
pratisaṁruddhāt
|
प्रतिसंरुद्धाभ्याम्
pratisaṁruddhābhyām
|
प्रतिसंरुद्धेभ्यः
pratisaṁruddhebhyaḥ
|
Genitive |
प्रतिसंरुद्धस्य
pratisaṁruddhasya
|
प्रतिसंरुद्धयोः
pratisaṁruddhayoḥ
|
प्रतिसंरुद्धानाम्
pratisaṁruddhānām
|
Locative |
प्रतिसंरुद्धे
pratisaṁruddhe
|
प्रतिसंरुद्धयोः
pratisaṁruddhayoḥ
|
प्रतिसंरुद्धेषु
pratisaṁruddheṣu
|