| Singular | Dual | Plural |
Nominative |
प्रतिसंरुद्धा
pratisaṁruddhā
|
प्रतिसंरुद्धे
pratisaṁruddhe
|
प्रतिसंरुद्धाः
pratisaṁruddhāḥ
|
Vocative |
प्रतिसंरुद्धे
pratisaṁruddhe
|
प्रतिसंरुद्धे
pratisaṁruddhe
|
प्रतिसंरुद्धाः
pratisaṁruddhāḥ
|
Accusative |
प्रतिसंरुद्धाम्
pratisaṁruddhām
|
प्रतिसंरुद्धे
pratisaṁruddhe
|
प्रतिसंरुद्धाः
pratisaṁruddhāḥ
|
Instrumental |
प्रतिसंरुद्धया
pratisaṁruddhayā
|
प्रतिसंरुद्धाभ्याम्
pratisaṁruddhābhyām
|
प्रतिसंरुद्धाभिः
pratisaṁruddhābhiḥ
|
Dative |
प्रतिसंरुद्धायै
pratisaṁruddhāyai
|
प्रतिसंरुद्धाभ्याम्
pratisaṁruddhābhyām
|
प्रतिसंरुद्धाभ्यः
pratisaṁruddhābhyaḥ
|
Ablative |
प्रतिसंरुद्धायाः
pratisaṁruddhāyāḥ
|
प्रतिसंरुद्धाभ्याम्
pratisaṁruddhābhyām
|
प्रतिसंरुद्धाभ्यः
pratisaṁruddhābhyaḥ
|
Genitive |
प्रतिसंरुद्धायाः
pratisaṁruddhāyāḥ
|
प्रतिसंरुद्धयोः
pratisaṁruddhayoḥ
|
प्रतिसंरुद्धानाम्
pratisaṁruddhānām
|
Locative |
प्रतिसंरुद्धायाम्
pratisaṁruddhāyām
|
प्रतिसंरुद्धयोः
pratisaṁruddhayoḥ
|
प्रतिसंरुद्धासु
pratisaṁruddhāsu
|