Sanskrit tools

Sanskrit declension


Declension of प्रतिसंरुद्धा pratisaṁruddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिसंरुद्धा pratisaṁruddhā
प्रतिसंरुद्धे pratisaṁruddhe
प्रतिसंरुद्धाः pratisaṁruddhāḥ
Vocative प्रतिसंरुद्धे pratisaṁruddhe
प्रतिसंरुद्धे pratisaṁruddhe
प्रतिसंरुद्धाः pratisaṁruddhāḥ
Accusative प्रतिसंरुद्धाम् pratisaṁruddhām
प्रतिसंरुद्धे pratisaṁruddhe
प्रतिसंरुद्धाः pratisaṁruddhāḥ
Instrumental प्रतिसंरुद्धया pratisaṁruddhayā
प्रतिसंरुद्धाभ्याम् pratisaṁruddhābhyām
प्रतिसंरुद्धाभिः pratisaṁruddhābhiḥ
Dative प्रतिसंरुद्धायै pratisaṁruddhāyai
प्रतिसंरुद्धाभ्याम् pratisaṁruddhābhyām
प्रतिसंरुद्धाभ्यः pratisaṁruddhābhyaḥ
Ablative प्रतिसंरुद्धायाः pratisaṁruddhāyāḥ
प्रतिसंरुद्धाभ्याम् pratisaṁruddhābhyām
प्रतिसंरुद्धाभ्यः pratisaṁruddhābhyaḥ
Genitive प्रतिसंरुद्धायाः pratisaṁruddhāyāḥ
प्रतिसंरुद्धयोः pratisaṁruddhayoḥ
प्रतिसंरुद्धानाम् pratisaṁruddhānām
Locative प्रतिसंरुद्धायाम् pratisaṁruddhāyām
प्रतिसंरुद्धयोः pratisaṁruddhayoḥ
प्रतिसंरुद्धासु pratisaṁruddhāsu