| Singular | Dual | Plural |
Nominative |
प्रतिस्वरः
pratisvaraḥ
|
प्रतिस्वरौ
pratisvarau
|
प्रतिस्वराः
pratisvarāḥ
|
Vocative |
प्रतिस्वर
pratisvara
|
प्रतिस्वरौ
pratisvarau
|
प्रतिस्वराः
pratisvarāḥ
|
Accusative |
प्रतिस्वरम्
pratisvaram
|
प्रतिस्वरौ
pratisvarau
|
प्रतिस्वरान्
pratisvarān
|
Instrumental |
प्रतिस्वरेण
pratisvareṇa
|
प्रतिस्वराभ्याम्
pratisvarābhyām
|
प्रतिस्वरैः
pratisvaraiḥ
|
Dative |
प्रतिस्वराय
pratisvarāya
|
प्रतिस्वराभ्याम्
pratisvarābhyām
|
प्रतिस्वरेभ्यः
pratisvarebhyaḥ
|
Ablative |
प्रतिस्वरात्
pratisvarāt
|
प्रतिस्वराभ्याम्
pratisvarābhyām
|
प्रतिस्वरेभ्यः
pratisvarebhyaḥ
|
Genitive |
प्रतिस्वरस्य
pratisvarasya
|
प्रतिस्वरयोः
pratisvarayoḥ
|
प्रतिस्वराणाम्
pratisvarāṇām
|
Locative |
प्रतिस्वरे
pratisvare
|
प्रतिस्वरयोः
pratisvarayoḥ
|
प्रतिस्वरेषु
pratisvareṣu
|