Sanskrit tools

Sanskrit declension


Declension of प्रतिहता pratihatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहता pratihatā
प्रतिहते pratihate
प्रतिहताः pratihatāḥ
Vocative प्रतिहते pratihate
प्रतिहते pratihate
प्रतिहताः pratihatāḥ
Accusative प्रतिहताम् pratihatām
प्रतिहते pratihate
प्रतिहताः pratihatāḥ
Instrumental प्रतिहतया pratihatayā
प्रतिहताभ्याम् pratihatābhyām
प्रतिहताभिः pratihatābhiḥ
Dative प्रतिहतायै pratihatāyai
प्रतिहताभ्याम् pratihatābhyām
प्रतिहताभ्यः pratihatābhyaḥ
Ablative प्रतिहतायाः pratihatāyāḥ
प्रतिहताभ्याम् pratihatābhyām
प्रतिहताभ्यः pratihatābhyaḥ
Genitive प्रतिहतायाः pratihatāyāḥ
प्रतिहतयोः pratihatayoḥ
प्रतिहतानाम् pratihatānām
Locative प्रतिहतायाम् pratihatāyām
प्रतिहतयोः pratihatayoḥ
प्रतिहतासु pratihatāsu