| Singular | Dual | Plural |
Nominative |
प्रतिहता
pratihatā
|
प्रतिहते
pratihate
|
प्रतिहताः
pratihatāḥ
|
Vocative |
प्रतिहते
pratihate
|
प्रतिहते
pratihate
|
प्रतिहताः
pratihatāḥ
|
Accusative |
प्रतिहताम्
pratihatām
|
प्रतिहते
pratihate
|
प्रतिहताः
pratihatāḥ
|
Instrumental |
प्रतिहतया
pratihatayā
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहताभिः
pratihatābhiḥ
|
Dative |
प्रतिहतायै
pratihatāyai
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहताभ्यः
pratihatābhyaḥ
|
Ablative |
प्रतिहतायाः
pratihatāyāḥ
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहताभ्यः
pratihatābhyaḥ
|
Genitive |
प्रतिहतायाः
pratihatāyāḥ
|
प्रतिहतयोः
pratihatayoḥ
|
प्रतिहतानाम्
pratihatānām
|
Locative |
प्रतिहतायाम्
pratihatāyām
|
प्रतिहतयोः
pratihatayoḥ
|
प्रतिहतासु
pratihatāsu
|