Sanskrit tools

Sanskrit declension


Declension of प्रतिहत pratihata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतम् pratihatam
प्रतिहते pratihate
प्रतिहतानि pratihatāni
Vocative प्रतिहत pratihata
प्रतिहते pratihate
प्रतिहतानि pratihatāni
Accusative प्रतिहतम् pratihatam
प्रतिहते pratihate
प्रतिहतानि pratihatāni
Instrumental प्रतिहतेन pratihatena
प्रतिहताभ्याम् pratihatābhyām
प्रतिहतैः pratihataiḥ
Dative प्रतिहताय pratihatāya
प्रतिहताभ्याम् pratihatābhyām
प्रतिहतेभ्यः pratihatebhyaḥ
Ablative प्रतिहतात् pratihatāt
प्रतिहताभ्याम् pratihatābhyām
प्रतिहतेभ्यः pratihatebhyaḥ
Genitive प्रतिहतस्य pratihatasya
प्रतिहतयोः pratihatayoḥ
प्रतिहतानाम् pratihatānām
Locative प्रतिहते pratihate
प्रतिहतयोः pratihatayoḥ
प्रतिहतेषु pratihateṣu