| Singular | Dual | Plural |
Nominative |
प्रतिहतम्
pratihatam
|
प्रतिहते
pratihate
|
प्रतिहतानि
pratihatāni
|
Vocative |
प्रतिहत
pratihata
|
प्रतिहते
pratihate
|
प्रतिहतानि
pratihatāni
|
Accusative |
प्रतिहतम्
pratihatam
|
प्रतिहते
pratihate
|
प्रतिहतानि
pratihatāni
|
Instrumental |
प्रतिहतेन
pratihatena
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहतैः
pratihataiḥ
|
Dative |
प्रतिहताय
pratihatāya
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहतेभ्यः
pratihatebhyaḥ
|
Ablative |
प्रतिहतात्
pratihatāt
|
प्रतिहताभ्याम्
pratihatābhyām
|
प्रतिहतेभ्यः
pratihatebhyaḥ
|
Genitive |
प्रतिहतस्य
pratihatasya
|
प्रतिहतयोः
pratihatayoḥ
|
प्रतिहतानाम्
pratihatānām
|
Locative |
प्रतिहते
pratihate
|
प्रतिहतयोः
pratihatayoḥ
|
प्रतिहतेषु
pratihateṣu
|