Sanskrit tools

Sanskrit declension


Declension of प्रतिहतधी pratihatadhī, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative प्रतिहतधीः pratihatadhīḥ
प्रतिहतध्यौ pratihatadhyau
प्रतिहतध्यः pratihatadhyaḥ
Vocative प्रतिहतधीः pratihatadhīḥ
प्रतिहतध्यौ pratihatadhyau
प्रतिहतध्यः pratihatadhyaḥ
Accusative प्रतिहतध्यम् pratihatadhyam
प्रतिहतध्यौ pratihatadhyau
प्रतिहतध्यः pratihatadhyaḥ
Instrumental प्रतिहतध्या pratihatadhyā
प्रतिहतधीभ्याम् pratihatadhībhyām
प्रतिहतधीभिः pratihatadhībhiḥ
Dative प्रतिहतध्ये pratihatadhye
प्रतिहतधीभ्याम् pratihatadhībhyām
प्रतिहतधीभ्यः pratihatadhībhyaḥ
Ablative प्रतिहतध्यः pratihatadhyaḥ
प्रतिहतधीभ्याम् pratihatadhībhyām
प्रतिहतधीभ्यः pratihatadhībhyaḥ
Genitive प्रतिहतध्यः pratihatadhyaḥ
प्रतिहतध्योः pratihatadhyoḥ
प्रतिहतध्याम् pratihatadhyām
Locative प्रतिहतध्यि pratihatadhyi
प्रतिहतध्योः pratihatadhyoḥ
प्रतिहतधीषु pratihatadhīṣu