| Singular | Dual | Plural |
Nominative |
प्रतिहतधीः
pratihatadhīḥ
|
प्रतिहतध्यौ
pratihatadhyau
|
प्रतिहतध्यः
pratihatadhyaḥ
|
Vocative |
प्रतिहतधीः
pratihatadhīḥ
|
प्रतिहतध्यौ
pratihatadhyau
|
प्रतिहतध्यः
pratihatadhyaḥ
|
Accusative |
प्रतिहतध्यम्
pratihatadhyam
|
प्रतिहतध्यौ
pratihatadhyau
|
प्रतिहतध्यः
pratihatadhyaḥ
|
Instrumental |
प्रतिहतध्या
pratihatadhyā
|
प्रतिहतधीभ्याम्
pratihatadhībhyām
|
प्रतिहतधीभिः
pratihatadhībhiḥ
|
Dative |
प्रतिहतध्ये
pratihatadhye
|
प्रतिहतधीभ्याम्
pratihatadhībhyām
|
प्रतिहतधीभ्यः
pratihatadhībhyaḥ
|
Ablative |
प्रतिहतध्यः
pratihatadhyaḥ
|
प्रतिहतधीभ्याम्
pratihatadhībhyām
|
प्रतिहतधीभ्यः
pratihatadhībhyaḥ
|
Genitive |
प्रतिहतध्यः
pratihatadhyaḥ
|
प्रतिहतध्योः
pratihatadhyoḥ
|
प्रतिहतध्याम्
pratihatadhyām
|
Locative |
प्रतिहतध्यि
pratihatadhyi
|
प्रतिहतध्योः
pratihatadhyoḥ
|
प्रतिहतधीषु
pratihatadhīṣu
|