Singular | Dual | Plural | |
Nominative |
प्रतिहतधि
pratihatadhi |
प्रतिहतधिनी
pratihatadhinī |
प्रतिहतधीनि
pratihatadhīni |
Vocative |
प्रतिहतधे
pratihatadhe प्रतिहतधि pratihatadhi |
प्रतिहतधिनी
pratihatadhinī |
प्रतिहतधीनि
pratihatadhīni |
Accusative |
प्रतिहतधि
pratihatadhi |
प्रतिहतधिनी
pratihatadhinī |
प्रतिहतधीनि
pratihatadhīni |
Instrumental |
प्रतिहतधिना
pratihatadhinā |
प्रतिहतधिभ्याम्
pratihatadhibhyām |
प्रतिहतधिभिः
pratihatadhibhiḥ |
Dative |
प्रतिहतधिने
pratihatadhine |
प्रतिहतधिभ्याम्
pratihatadhibhyām |
प्रतिहतधिभ्यः
pratihatadhibhyaḥ |
Ablative |
प्रतिहतधिनः
pratihatadhinaḥ |
प्रतिहतधिभ्याम्
pratihatadhibhyām |
प्रतिहतधिभ्यः
pratihatadhibhyaḥ |
Genitive |
प्रतिहतधिनः
pratihatadhinaḥ |
प्रतिहतधिनोः
pratihatadhinoḥ |
प्रतिहतधीनाम्
pratihatadhīnām |
Locative |
प्रतिहतधिनि
pratihatadhini |
प्रतिहतधिनोः
pratihatadhinoḥ |
प्रतिहतधिषु
pratihatadhiṣu |