Sanskrit tools

Sanskrit declension


Declension of प्रतिहतधि pratihatadhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतधि pratihatadhi
प्रतिहतधिनी pratihatadhinī
प्रतिहतधीनि pratihatadhīni
Vocative प्रतिहतधे pratihatadhe
प्रतिहतधि pratihatadhi
प्रतिहतधिनी pratihatadhinī
प्रतिहतधीनि pratihatadhīni
Accusative प्रतिहतधि pratihatadhi
प्रतिहतधिनी pratihatadhinī
प्रतिहतधीनि pratihatadhīni
Instrumental प्रतिहतधिना pratihatadhinā
प्रतिहतधिभ्याम् pratihatadhibhyām
प्रतिहतधिभिः pratihatadhibhiḥ
Dative प्रतिहतधिने pratihatadhine
प्रतिहतधिभ्याम् pratihatadhibhyām
प्रतिहतधिभ्यः pratihatadhibhyaḥ
Ablative प्रतिहतधिनः pratihatadhinaḥ
प्रतिहतधिभ्याम् pratihatadhibhyām
प्रतिहतधिभ्यः pratihatadhibhyaḥ
Genitive प्रतिहतधिनः pratihatadhinaḥ
प्रतिहतधिनोः pratihatadhinoḥ
प्रतिहतधीनाम् pratihatadhīnām
Locative प्रतिहतधिनि pratihatadhini
प्रतिहतधिनोः pratihatadhinoḥ
प्रतिहतधिषु pratihatadhiṣu