Sanskrit tools

Sanskrit declension


Declension of प्रतिहतरया pratihatarayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतरया pratihatarayā
प्रतिहतरये pratihataraye
प्रतिहतरयाः pratihatarayāḥ
Vocative प्रतिहतरये pratihataraye
प्रतिहतरये pratihataraye
प्रतिहतरयाः pratihatarayāḥ
Accusative प्रतिहतरयाम् pratihatarayām
प्रतिहतरये pratihataraye
प्रतिहतरयाः pratihatarayāḥ
Instrumental प्रतिहतरयया pratihatarayayā
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयाभिः pratihatarayābhiḥ
Dative प्रतिहतरयायै pratihatarayāyai
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयाभ्यः pratihatarayābhyaḥ
Ablative प्रतिहतरयायाः pratihatarayāyāḥ
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयाभ्यः pratihatarayābhyaḥ
Genitive प्रतिहतरयायाः pratihatarayāyāḥ
प्रतिहतरययोः pratihatarayayoḥ
प्रतिहतरयाणाम् pratihatarayāṇām
Locative प्रतिहतरयायाम् pratihatarayāyām
प्रतिहतरययोः pratihatarayayoḥ
प्रतिहतरयासु pratihatarayāsu