Sanskrit tools

Sanskrit declension


Declension of प्रतिहतरय pratihataraya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहतरयम् pratihatarayam
प्रतिहतरये pratihataraye
प्रतिहतरयाणि pratihatarayāṇi
Vocative प्रतिहतरय pratihataraya
प्रतिहतरये pratihataraye
प्रतिहतरयाणि pratihatarayāṇi
Accusative प्रतिहतरयम् pratihatarayam
प्रतिहतरये pratihataraye
प्रतिहतरयाणि pratihatarayāṇi
Instrumental प्रतिहतरयेण pratihatarayeṇa
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयैः pratihatarayaiḥ
Dative प्रतिहतरयाय pratihatarayāya
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयेभ्यः pratihatarayebhyaḥ
Ablative प्रतिहतरयात् pratihatarayāt
प्रतिहतरयाभ्याम् pratihatarayābhyām
प्रतिहतरयेभ्यः pratihatarayebhyaḥ
Genitive प्रतिहतरयस्य pratihatarayasya
प्रतिहतरययोः pratihatarayayoḥ
प्रतिहतरयाणाम् pratihatarayāṇām
Locative प्रतिहतरये pratihataraye
प्रतिहतरययोः pratihatarayayoḥ
प्रतिहतरयेषु pratihatarayeṣu