Singular | Dual | Plural | |
Nominative |
प्रतिहतिः
pratihatiḥ |
प्रतिहती
pratihatī |
प्रतिहतयः
pratihatayaḥ |
Vocative |
प्रतिहते
pratihate |
प्रतिहती
pratihatī |
प्रतिहतयः
pratihatayaḥ |
Accusative |
प्रतिहतिम्
pratihatim |
प्रतिहती
pratihatī |
प्रतिहतीः
pratihatīḥ |
Instrumental |
प्रतिहत्या
pratihatyā |
प्रतिहतिभ्याम्
pratihatibhyām |
प्रतिहतिभिः
pratihatibhiḥ |
Dative |
प्रतिहतये
pratihataye प्रतिहत्यै pratihatyai |
प्रतिहतिभ्याम्
pratihatibhyām |
प्रतिहतिभ्यः
pratihatibhyaḥ |
Ablative |
प्रतिहतेः
pratihateḥ प्रतिहत्याः pratihatyāḥ |
प्रतिहतिभ्याम्
pratihatibhyām |
प्रतिहतिभ्यः
pratihatibhyaḥ |
Genitive |
प्रतिहतेः
pratihateḥ प्रतिहत्याः pratihatyāḥ |
प्रतिहत्योः
pratihatyoḥ |
प्रतिहतीनाम्
pratihatīnām |
Locative |
प्रतिहतौ
pratihatau प्रतिहत्याम् pratihatyām |
प्रतिहत्योः
pratihatyoḥ |
प्रतिहतिषु
pratihatiṣu |