| Singular | Dual | Plural |
Nominative |
प्रतिहन्तव्या
pratihantavyā
|
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्याः
pratihantavyāḥ
|
Vocative |
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्याः
pratihantavyāḥ
|
Accusative |
प्रतिहन्तव्याम्
pratihantavyām
|
प्रतिहन्तव्ये
pratihantavye
|
प्रतिहन्तव्याः
pratihantavyāḥ
|
Instrumental |
प्रतिहन्तव्यया
pratihantavyayā
|
प्रतिहन्तव्याभ्याम्
pratihantavyābhyām
|
प्रतिहन्तव्याभिः
pratihantavyābhiḥ
|
Dative |
प्रतिहन्तव्यायै
pratihantavyāyai
|
प्रतिहन्तव्याभ्याम्
pratihantavyābhyām
|
प्रतिहन्तव्याभ्यः
pratihantavyābhyaḥ
|
Ablative |
प्रतिहन्तव्यायाः
pratihantavyāyāḥ
|
प्रतिहन्तव्याभ्याम्
pratihantavyābhyām
|
प्रतिहन्तव्याभ्यः
pratihantavyābhyaḥ
|
Genitive |
प्रतिहन्तव्यायाः
pratihantavyāyāḥ
|
प्रतिहन्तव्ययोः
pratihantavyayoḥ
|
प्रतिहन्तव्यानाम्
pratihantavyānām
|
Locative |
प्रतिहन्तव्यायाम्
pratihantavyāyām
|
प्रतिहन्तव्ययोः
pratihantavyayoḥ
|
प्रतिहन्तव्यासु
pratihantavyāsu
|