| Singular | Dual | Plural |
Nominative |
प्रतिहन्ता
pratihantā
|
प्रतिहन्तारौ
pratihantārau
|
प्रतिहन्तारः
pratihantāraḥ
|
Vocative |
प्रतिहन्तः
pratihantaḥ
|
प्रतिहन्तारौ
pratihantārau
|
प्रतिहन्तारः
pratihantāraḥ
|
Accusative |
प्रतिहन्तारम्
pratihantāram
|
प्रतिहन्तारौ
pratihantārau
|
प्रतिहन्तॄन्
pratihantṝn
|
Instrumental |
प्रतिहन्त्रा
pratihantrā
|
प्रतिहन्तृभ्याम्
pratihantṛbhyām
|
प्रतिहन्तृभिः
pratihantṛbhiḥ
|
Dative |
प्रतिहन्त्रे
pratihantre
|
प्रतिहन्तृभ्याम्
pratihantṛbhyām
|
प्रतिहन्तृभ्यः
pratihantṛbhyaḥ
|
Ablative |
प्रतिहन्तुः
pratihantuḥ
|
प्रतिहन्तृभ्याम्
pratihantṛbhyām
|
प्रतिहन्तृभ्यः
pratihantṛbhyaḥ
|
Genitive |
प्रतिहन्तुः
pratihantuḥ
|
प्रतिहन्त्रोः
pratihantroḥ
|
प्रतिहन्तॄणाम्
pratihantṝṇām
|
Locative |
प्रतिहन्तरि
pratihantari
|
प्रतिहन्त्रोः
pratihantroḥ
|
प्रतिहन्तृषु
pratihantṛṣu
|