Sanskrit tools

Sanskrit declension


Declension of प्रतिहन्तृ pratihantṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिहन्ता pratihantā
प्रतिहन्तारौ pratihantārau
प्रतिहन्तारः pratihantāraḥ
Vocative प्रतिहन्तः pratihantaḥ
प्रतिहन्तारौ pratihantārau
प्रतिहन्तारः pratihantāraḥ
Accusative प्रतिहन्तारम् pratihantāram
प्रतिहन्तारौ pratihantārau
प्रतिहन्तॄन् pratihantṝn
Instrumental प्रतिहन्त्रा pratihantrā
प्रतिहन्तृभ्याम् pratihantṛbhyām
प्रतिहन्तृभिः pratihantṛbhiḥ
Dative प्रतिहन्त्रे pratihantre
प्रतिहन्तृभ्याम् pratihantṛbhyām
प्रतिहन्तृभ्यः pratihantṛbhyaḥ
Ablative प्रतिहन्तुः pratihantuḥ
प्रतिहन्तृभ्याम् pratihantṛbhyām
प्रतिहन्तृभ्यः pratihantṛbhyaḥ
Genitive प्रतिहन्तुः pratihantuḥ
प्रतिहन्त्रोः pratihantroḥ
प्रतिहन्तॄणाम् pratihantṝṇām
Locative प्रतिहन्तरि pratihantari
प्रतिहन्त्रोः pratihantroḥ
प्रतिहन्तृषु pratihantṛṣu