Sanskrit tools

Sanskrit declension


Declension of प्रतिहिंसित pratihiṁsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहिंसितम् pratihiṁsitam
प्रतिहिंसिते pratihiṁsite
प्रतिहिंसितानि pratihiṁsitāni
Vocative प्रतिहिंसित pratihiṁsita
प्रतिहिंसिते pratihiṁsite
प्रतिहिंसितानि pratihiṁsitāni
Accusative प्रतिहिंसितम् pratihiṁsitam
प्रतिहिंसिते pratihiṁsite
प्रतिहिंसितानि pratihiṁsitāni
Instrumental प्रतिहिंसितेन pratihiṁsitena
प्रतिहिंसिताभ्याम् pratihiṁsitābhyām
प्रतिहिंसितैः pratihiṁsitaiḥ
Dative प्रतिहिंसिताय pratihiṁsitāya
प्रतिहिंसिताभ्याम् pratihiṁsitābhyām
प्रतिहिंसितेभ्यः pratihiṁsitebhyaḥ
Ablative प्रतिहिंसितात् pratihiṁsitāt
प्रतिहिंसिताभ्याम् pratihiṁsitābhyām
प्रतिहिंसितेभ्यः pratihiṁsitebhyaḥ
Genitive प्रतिहिंसितस्य pratihiṁsitasya
प्रतिहिंसितयोः pratihiṁsitayoḥ
प्रतिहिंसितानाम् pratihiṁsitānām
Locative प्रतिहिंसिते pratihiṁsite
प्रतिहिंसितयोः pratihiṁsitayoḥ
प्रतिहिंसितेषु pratihiṁsiteṣu