| Singular | Dual | Plural |
Nominative |
प्रतिहिंसितम्
pratihiṁsitam
|
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसितानि
pratihiṁsitāni
|
Vocative |
प्रतिहिंसित
pratihiṁsita
|
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसितानि
pratihiṁsitāni
|
Accusative |
प्रतिहिंसितम्
pratihiṁsitam
|
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसितानि
pratihiṁsitāni
|
Instrumental |
प्रतिहिंसितेन
pratihiṁsitena
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसितैः
pratihiṁsitaiḥ
|
Dative |
प्रतिहिंसिताय
pratihiṁsitāya
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसितेभ्यः
pratihiṁsitebhyaḥ
|
Ablative |
प्रतिहिंसितात्
pratihiṁsitāt
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसितेभ्यः
pratihiṁsitebhyaḥ
|
Genitive |
प्रतिहिंसितस्य
pratihiṁsitasya
|
प्रतिहिंसितयोः
pratihiṁsitayoḥ
|
प्रतिहिंसितानाम्
pratihiṁsitānām
|
Locative |
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसितयोः
pratihiṁsitayoḥ
|
प्रतिहिंसितेषु
pratihiṁsiteṣu
|