| Singular | Dual | Plural |
Nominative |
प्रतिहोतव्या
pratihotavyā
|
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्याः
pratihotavyāḥ
|
Vocative |
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्याः
pratihotavyāḥ
|
Accusative |
प्रतिहोतव्याम्
pratihotavyām
|
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्याः
pratihotavyāḥ
|
Instrumental |
प्रतिहोतव्यया
pratihotavyayā
|
प्रतिहोतव्याभ्याम्
pratihotavyābhyām
|
प्रतिहोतव्याभिः
pratihotavyābhiḥ
|
Dative |
प्रतिहोतव्यायै
pratihotavyāyai
|
प्रतिहोतव्याभ्याम्
pratihotavyābhyām
|
प्रतिहोतव्याभ्यः
pratihotavyābhyaḥ
|
Ablative |
प्रतिहोतव्यायाः
pratihotavyāyāḥ
|
प्रतिहोतव्याभ्याम्
pratihotavyābhyām
|
प्रतिहोतव्याभ्यः
pratihotavyābhyaḥ
|
Genitive |
प्रतिहोतव्यायाः
pratihotavyāyāḥ
|
प्रतिहोतव्ययोः
pratihotavyayoḥ
|
प्रतिहोतव्यानाम्
pratihotavyānām
|
Locative |
प्रतिहोतव्यायाम्
pratihotavyāyām
|
प्रतिहोतव्ययोः
pratihotavyayoḥ
|
प्रतिहोतव्यासु
pratihotavyāsu
|