| Singular | Dual | Plural |
Nominative |
प्रतिहर्ता
pratihartā
|
प्रतिहर्तारौ
pratihartārau
|
प्रतिहर्तारः
pratihartāraḥ
|
Vocative |
प्रतिहर्तः
pratihartaḥ
|
प्रतिहर्तारौ
pratihartārau
|
प्रतिहर्तारः
pratihartāraḥ
|
Accusative |
प्रतिहर्तारम्
pratihartāram
|
प्रतिहर्तारौ
pratihartārau
|
प्रतिहर्तॄन्
pratihartṝn
|
Instrumental |
प्रतिहर्त्रा
pratihartrā
|
प्रतिहर्तृभ्याम्
pratihartṛbhyām
|
प्रतिहर्तृभिः
pratihartṛbhiḥ
|
Dative |
प्रतिहर्त्रे
pratihartre
|
प्रतिहर्तृभ्याम्
pratihartṛbhyām
|
प्रतिहर्तृभ्यः
pratihartṛbhyaḥ
|
Ablative |
प्रतिहर्तुः
pratihartuḥ
|
प्रतिहर्तृभ्याम्
pratihartṛbhyām
|
प्रतिहर्तृभ्यः
pratihartṛbhyaḥ
|
Genitive |
प्रतिहर्तुः
pratihartuḥ
|
प्रतिहर्त्रोः
pratihartroḥ
|
प्रतिहर्तॄणाम्
pratihartṝṇām
|
Locative |
प्रतिहर्तरि
pratihartari
|
प्रतिहर्त्रोः
pratihartroḥ
|
प्रतिहर्तृषु
pratihartṛṣu
|