Singular | Dual | Plural | |
Nominative |
प्रतिहारभूमिः
pratihārabhūmiḥ |
प्रतिहारभूमी
pratihārabhūmī |
प्रतिहारभूमयः
pratihārabhūmayaḥ |
Vocative |
प्रतिहारभूमे
pratihārabhūme |
प्रतिहारभूमी
pratihārabhūmī |
प्रतिहारभूमयः
pratihārabhūmayaḥ |
Accusative |
प्रतिहारभूमिम्
pratihārabhūmim |
प्रतिहारभूमी
pratihārabhūmī |
प्रतिहारभूमीः
pratihārabhūmīḥ |
Instrumental |
प्रतिहारभूम्या
pratihārabhūmyā |
प्रतिहारभूमिभ्याम्
pratihārabhūmibhyām |
प्रतिहारभूमिभिः
pratihārabhūmibhiḥ |
Dative |
प्रतिहारभूमये
pratihārabhūmaye प्रतिहारभूम्यै pratihārabhūmyai |
प्रतिहारभूमिभ्याम्
pratihārabhūmibhyām |
प्रतिहारभूमिभ्यः
pratihārabhūmibhyaḥ |
Ablative |
प्रतिहारभूमेः
pratihārabhūmeḥ प्रतिहारभूम्याः pratihārabhūmyāḥ |
प्रतिहारभूमिभ्याम्
pratihārabhūmibhyām |
प्रतिहारभूमिभ्यः
pratihārabhūmibhyaḥ |
Genitive |
प्रतिहारभूमेः
pratihārabhūmeḥ प्रतिहारभूम्याः pratihārabhūmyāḥ |
प्रतिहारभूम्योः
pratihārabhūmyoḥ |
प्रतिहारभूमीणाम्
pratihārabhūmīṇām |
Locative |
प्रतिहारभूमौ
pratihārabhūmau प्रतिहारभूम्याम् pratihārabhūmyām |
प्रतिहारभूम्योः
pratihārabhūmyoḥ |
प्रतिहारभूमिषु
pratihārabhūmiṣu |