Sanskrit tools

Sanskrit declension


Declension of प्रतिहारभूमि pratihārabhūmi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहारभूमिः pratihārabhūmiḥ
प्रतिहारभूमी pratihārabhūmī
प्रतिहारभूमयः pratihārabhūmayaḥ
Vocative प्रतिहारभूमे pratihārabhūme
प्रतिहारभूमी pratihārabhūmī
प्रतिहारभूमयः pratihārabhūmayaḥ
Accusative प्रतिहारभूमिम् pratihārabhūmim
प्रतिहारभूमी pratihārabhūmī
प्रतिहारभूमीः pratihārabhūmīḥ
Instrumental प्रतिहारभूम्या pratihārabhūmyā
प्रतिहारभूमिभ्याम् pratihārabhūmibhyām
प्रतिहारभूमिभिः pratihārabhūmibhiḥ
Dative प्रतिहारभूमये pratihārabhūmaye
प्रतिहारभूम्यै pratihārabhūmyai
प्रतिहारभूमिभ्याम् pratihārabhūmibhyām
प्रतिहारभूमिभ्यः pratihārabhūmibhyaḥ
Ablative प्रतिहारभूमेः pratihārabhūmeḥ
प्रतिहारभूम्याः pratihārabhūmyāḥ
प्रतिहारभूमिभ्याम् pratihārabhūmibhyām
प्रतिहारभूमिभ्यः pratihārabhūmibhyaḥ
Genitive प्रतिहारभूमेः pratihārabhūmeḥ
प्रतिहारभूम्याः pratihārabhūmyāḥ
प्रतिहारभूम्योः pratihārabhūmyoḥ
प्रतिहारभूमीणाम् pratihārabhūmīṇām
Locative प्रतिहारभूमौ pratihārabhūmau
प्रतिहारभूम्याम् pratihārabhūmyām
प्रतिहारभूम्योः pratihārabhūmyoḥ
प्रतिहारभूमिषु pratihārabhūmiṣu