Sanskrit tools

Sanskrit declension


Declension of प्रतिहारवत् pratihāravat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रतिहारवान् pratihāravān
प्रतिहारवन्तौ pratihāravantau
प्रतिहारवन्तः pratihāravantaḥ
Vocative प्रतिहारवन् pratihāravan
प्रतिहारवन्तौ pratihāravantau
प्रतिहारवन्तः pratihāravantaḥ
Accusative प्रतिहारवन्तम् pratihāravantam
प्रतिहारवन्तौ pratihāravantau
प्रतिहारवतः pratihāravataḥ
Instrumental प्रतिहारवता pratihāravatā
प्रतिहारवद्भ्याम् pratihāravadbhyām
प्रतिहारवद्भिः pratihāravadbhiḥ
Dative प्रतिहारवते pratihāravate
प्रतिहारवद्भ्याम् pratihāravadbhyām
प्रतिहारवद्भ्यः pratihāravadbhyaḥ
Ablative प्रतिहारवतः pratihāravataḥ
प्रतिहारवद्भ्याम् pratihāravadbhyām
प्रतिहारवद्भ्यः pratihāravadbhyaḥ
Genitive प्रतिहारवतः pratihāravataḥ
प्रतिहारवतोः pratihāravatoḥ
प्रतिहारवताम् pratihāravatām
Locative प्रतिहारवति pratihāravati
प्रतिहारवतोः pratihāravatoḥ
प्रतिहारवत्सु pratihāravatsu