| Singular | Dual | Plural |
Nominative |
प्रतिहारवान्
pratihāravān
|
प्रतिहारवन्तौ
pratihāravantau
|
प्रतिहारवन्तः
pratihāravantaḥ
|
Vocative |
प्रतिहारवन्
pratihāravan
|
प्रतिहारवन्तौ
pratihāravantau
|
प्रतिहारवन्तः
pratihāravantaḥ
|
Accusative |
प्रतिहारवन्तम्
pratihāravantam
|
प्रतिहारवन्तौ
pratihāravantau
|
प्रतिहारवतः
pratihāravataḥ
|
Instrumental |
प्रतिहारवता
pratihāravatā
|
प्रतिहारवद्भ्याम्
pratihāravadbhyām
|
प्रतिहारवद्भिः
pratihāravadbhiḥ
|
Dative |
प्रतिहारवते
pratihāravate
|
प्रतिहारवद्भ्याम्
pratihāravadbhyām
|
प्रतिहारवद्भ्यः
pratihāravadbhyaḥ
|
Ablative |
प्रतिहारवतः
pratihāravataḥ
|
प्रतिहारवद्भ्याम्
pratihāravadbhyām
|
प्रतिहारवद्भ्यः
pratihāravadbhyaḥ
|
Genitive |
प्रतिहारवतः
pratihāravataḥ
|
प्रतिहारवतोः
pratihāravatoḥ
|
प्रतिहारवताम्
pratihāravatām
|
Locative |
प्रतिहारवति
pratihāravati
|
प्रतिहारवतोः
pratihāravatoḥ
|
प्रतिहारवत्सु
pratihāravatsu
|