| Singular | Dual | Plural |
Nominative |
प्रतिहारकः
pratihārakaḥ
|
प्रतिहारकौ
pratihārakau
|
प्रतिहारकाः
pratihārakāḥ
|
Vocative |
प्रतिहारक
pratihāraka
|
प्रतिहारकौ
pratihārakau
|
प्रतिहारकाः
pratihārakāḥ
|
Accusative |
प्रतिहारकम्
pratihārakam
|
प्रतिहारकौ
pratihārakau
|
प्रतिहारकान्
pratihārakān
|
Instrumental |
प्रतिहारकेण
pratihārakeṇa
|
प्रतिहारकाभ्याम्
pratihārakābhyām
|
प्रतिहारकैः
pratihārakaiḥ
|
Dative |
प्रतिहारकाय
pratihārakāya
|
प्रतिहारकाभ्याम्
pratihārakābhyām
|
प्रतिहारकेभ्यः
pratihārakebhyaḥ
|
Ablative |
प्रतिहारकात्
pratihārakāt
|
प्रतिहारकाभ्याम्
pratihārakābhyām
|
प्रतिहारकेभ्यः
pratihārakebhyaḥ
|
Genitive |
प्रतिहारकस्य
pratihārakasya
|
प्रतिहारकयोः
pratihārakayoḥ
|
प्रतिहारकाणाम्
pratihārakāṇām
|
Locative |
प्रतिहारके
pratihārake
|
प्रतिहारकयोः
pratihārakayoḥ
|
प्रतिहारकेषु
pratihārakeṣu
|