| Singular | Dual | Plural |
Nominative |
प्रतिहार्या
pratihāryā
|
प्रतिहार्ये
pratihārye
|
प्रतिहार्याः
pratihāryāḥ
|
Vocative |
प्रतिहार्ये
pratihārye
|
प्रतिहार्ये
pratihārye
|
प्रतिहार्याः
pratihāryāḥ
|
Accusative |
प्रतिहार्याम्
pratihāryām
|
प्रतिहार्ये
pratihārye
|
प्रतिहार्याः
pratihāryāḥ
|
Instrumental |
प्रतिहार्यया
pratihāryayā
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्याभिः
pratihāryābhiḥ
|
Dative |
प्रतिहार्यायै
pratihāryāyai
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्याभ्यः
pratihāryābhyaḥ
|
Ablative |
प्रतिहार्यायाः
pratihāryāyāḥ
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्याभ्यः
pratihāryābhyaḥ
|
Genitive |
प्रतिहार्यायाः
pratihāryāyāḥ
|
प्रतिहार्ययोः
pratihāryayoḥ
|
प्रतिहार्याणाम्
pratihāryāṇām
|
Locative |
प्रतिहार्यायाम्
pratihāryāyām
|
प्रतिहार्ययोः
pratihāryayoḥ
|
प्रतिहार्यासु
pratihāryāsu
|