| Singular | Dual | Plural |
Nominative |
प्रतिहार्यम्
pratihāryam
|
प्रतिहार्ये
pratihārye
|
प्रतिहार्याणि
pratihāryāṇi
|
Vocative |
प्रतिहार्य
pratihārya
|
प्रतिहार्ये
pratihārye
|
प्रतिहार्याणि
pratihāryāṇi
|
Accusative |
प्रतिहार्यम्
pratihāryam
|
प्रतिहार्ये
pratihārye
|
प्रतिहार्याणि
pratihāryāṇi
|
Instrumental |
प्रतिहार्येण
pratihāryeṇa
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्यैः
pratihāryaiḥ
|
Dative |
प्रतिहार्याय
pratihāryāya
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्येभ्यः
pratihāryebhyaḥ
|
Ablative |
प्रतिहार्यात्
pratihāryāt
|
प्रतिहार्याभ्याम्
pratihāryābhyām
|
प्रतिहार्येभ्यः
pratihāryebhyaḥ
|
Genitive |
प्रतिहार्यस्य
pratihāryasya
|
प्रतिहार्ययोः
pratihāryayoḥ
|
प्रतिहार्याणाम्
pratihāryāṇām
|
Locative |
प्रतिहार्ये
pratihārye
|
प्रतिहार्ययोः
pratihāryayoḥ
|
प्रतिहार्येषु
pratihāryeṣu
|