| Singular | Dual | Plural |
Nominative |
प्रतिहृतम्
pratihṛtam
|
प्रतिहृते
pratihṛte
|
प्रतिहृतानि
pratihṛtāni
|
Vocative |
प्रतिहृत
pratihṛta
|
प्रतिहृते
pratihṛte
|
प्रतिहृतानि
pratihṛtāni
|
Accusative |
प्रतिहृतम्
pratihṛtam
|
प्रतिहृते
pratihṛte
|
प्रतिहृतानि
pratihṛtāni
|
Instrumental |
प्रतिहृतेन
pratihṛtena
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृतैः
pratihṛtaiḥ
|
Dative |
प्रतिहृताय
pratihṛtāya
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृतेभ्यः
pratihṛtebhyaḥ
|
Ablative |
प्रतिहृतात्
pratihṛtāt
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृतेभ्यः
pratihṛtebhyaḥ
|
Genitive |
प्रतिहृतस्य
pratihṛtasya
|
प्रतिहृतयोः
pratihṛtayoḥ
|
प्रतिहृतानाम्
pratihṛtānām
|
Locative |
प्रतिहृते
pratihṛte
|
प्रतिहृतयोः
pratihṛtayoḥ
|
प्रतिहृतेषु
pratihṛteṣu
|