Sanskrit tools

Sanskrit declension


Declension of प्रतिहर्ष pratiharṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहर्षः pratiharṣaḥ
प्रतिहर्षौ pratiharṣau
प्रतिहर्षाः pratiharṣāḥ
Vocative प्रतिहर्ष pratiharṣa
प्रतिहर्षौ pratiharṣau
प्रतिहर्षाः pratiharṣāḥ
Accusative प्रतिहर्षम् pratiharṣam
प्रतिहर्षौ pratiharṣau
प्रतिहर्षान् pratiharṣān
Instrumental प्रतिहर्षेण pratiharṣeṇa
प्रतिहर्षाभ्याम् pratiharṣābhyām
प्रतिहर्षैः pratiharṣaiḥ
Dative प्रतिहर्षाय pratiharṣāya
प्रतिहर्षाभ्याम् pratiharṣābhyām
प्रतिहर्षेभ्यः pratiharṣebhyaḥ
Ablative प्रतिहर्षात् pratiharṣāt
प्रतिहर्षाभ्याम् pratiharṣābhyām
प्रतिहर्षेभ्यः pratiharṣebhyaḥ
Genitive प्रतिहर्षस्य pratiharṣasya
प्रतिहर्षयोः pratiharṣayoḥ
प्रतिहर्षाणाम् pratiharṣāṇām
Locative प्रतिहर्षे pratiharṣe
प्रतिहर्षयोः pratiharṣayoḥ
प्रतिहर्षेषु pratiharṣeṣu