| Singular | Dual | Plural |
Nominative |
प्रतिहर्षः
pratiharṣaḥ
|
प्रतिहर्षौ
pratiharṣau
|
प्रतिहर्षाः
pratiharṣāḥ
|
Vocative |
प्रतिहर्ष
pratiharṣa
|
प्रतिहर्षौ
pratiharṣau
|
प्रतिहर्षाः
pratiharṣāḥ
|
Accusative |
प्रतिहर्षम्
pratiharṣam
|
प्रतिहर्षौ
pratiharṣau
|
प्रतिहर्षान्
pratiharṣān
|
Instrumental |
प्रतिहर्षेण
pratiharṣeṇa
|
प्रतिहर्षाभ्याम्
pratiharṣābhyām
|
प्रतिहर्षैः
pratiharṣaiḥ
|
Dative |
प्रतिहर्षाय
pratiharṣāya
|
प्रतिहर्षाभ्याम्
pratiharṣābhyām
|
प्रतिहर्षेभ्यः
pratiharṣebhyaḥ
|
Ablative |
प्रतिहर्षात्
pratiharṣāt
|
प्रतिहर्षाभ्याम्
pratiharṣābhyām
|
प्रतिहर्षेभ्यः
pratiharṣebhyaḥ
|
Genitive |
प्रतिहर्षस्य
pratiharṣasya
|
प्रतिहर्षयोः
pratiharṣayoḥ
|
प्रतिहर्षाणाम्
pratiharṣāṇām
|
Locative |
प्रतिहर्षे
pratiharṣe
|
प्रतिहर्षयोः
pratiharṣayoḥ
|
प्रतिहर्षेषु
pratiharṣeṣu
|