| Singular | Dual | Plural |
Nominative |
प्रतिहर्षणः
pratiharṣaṇaḥ
|
प्रतिहर्षणौ
pratiharṣaṇau
|
प्रतिहर्षणाः
pratiharṣaṇāḥ
|
Vocative |
प्रतिहर्षण
pratiharṣaṇa
|
प्रतिहर्षणौ
pratiharṣaṇau
|
प्रतिहर्षणाः
pratiharṣaṇāḥ
|
Accusative |
प्रतिहर्षणम्
pratiharṣaṇam
|
प्रतिहर्षणौ
pratiharṣaṇau
|
प्रतिहर्षणान्
pratiharṣaṇān
|
Instrumental |
प्रतिहर्षणेन
pratiharṣaṇena
|
प्रतिहर्षणाभ्याम्
pratiharṣaṇābhyām
|
प्रतिहर्षणैः
pratiharṣaṇaiḥ
|
Dative |
प्रतिहर्षणाय
pratiharṣaṇāya
|
प्रतिहर्षणाभ्याम्
pratiharṣaṇābhyām
|
प्रतिहर्षणेभ्यः
pratiharṣaṇebhyaḥ
|
Ablative |
प्रतिहर्षणात्
pratiharṣaṇāt
|
प्रतिहर्षणाभ्याम्
pratiharṣaṇābhyām
|
प्रतिहर्षणेभ्यः
pratiharṣaṇebhyaḥ
|
Genitive |
प्रतिहर्षणस्य
pratiharṣaṇasya
|
प्रतिहर्षणयोः
pratiharṣaṇayoḥ
|
प्रतिहर्षणानाम्
pratiharṣaṇānām
|
Locative |
प्रतिहर्षणे
pratiharṣaṇe
|
प्रतिहर्षणयोः
pratiharṣaṇayoḥ
|
प्रतिहर्षणेषु
pratiharṣaṇeṣu
|