Sanskrit tools

Sanskrit declension


Declension of प्रतिहर्षण pratiharṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहर्षणम् pratiharṣaṇam
प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणानि pratiharṣaṇāni
Vocative प्रतिहर्षण pratiharṣaṇa
प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणानि pratiharṣaṇāni
Accusative प्रतिहर्षणम् pratiharṣaṇam
प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणानि pratiharṣaṇāni
Instrumental प्रतिहर्षणेन pratiharṣaṇena
प्रतिहर्षणाभ्याम् pratiharṣaṇābhyām
प्रतिहर्षणैः pratiharṣaṇaiḥ
Dative प्रतिहर्षणाय pratiharṣaṇāya
प्रतिहर्षणाभ्याम् pratiharṣaṇābhyām
प्रतिहर्षणेभ्यः pratiharṣaṇebhyaḥ
Ablative प्रतिहर्षणात् pratiharṣaṇāt
प्रतिहर्षणाभ्याम् pratiharṣaṇābhyām
प्रतिहर्षणेभ्यः pratiharṣaṇebhyaḥ
Genitive प्रतिहर्षणस्य pratiharṣaṇasya
प्रतिहर्षणयोः pratiharṣaṇayoḥ
प्रतिहर्षणानाम् pratiharṣaṇānām
Locative प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणयोः pratiharṣaṇayoḥ
प्रतिहर्षणेषु pratiharṣaṇeṣu