| Singular | Dual | Plural |
Nominative |
प्रतिह्रासः
pratihrāsaḥ
|
प्रतिह्रासौ
pratihrāsau
|
प्रतिह्रासाः
pratihrāsāḥ
|
Vocative |
प्रतिह्रास
pratihrāsa
|
प्रतिह्रासौ
pratihrāsau
|
प्रतिह्रासाः
pratihrāsāḥ
|
Accusative |
प्रतिह्रासम्
pratihrāsam
|
प्रतिह्रासौ
pratihrāsau
|
प्रतिह्रासान्
pratihrāsān
|
Instrumental |
प्रतिह्रासेन
pratihrāsena
|
प्रतिह्रासाभ्याम्
pratihrāsābhyām
|
प्रतिह्रासैः
pratihrāsaiḥ
|
Dative |
प्रतिह्रासाय
pratihrāsāya
|
प्रतिह्रासाभ्याम्
pratihrāsābhyām
|
प्रतिह्रासेभ्यः
pratihrāsebhyaḥ
|
Ablative |
प्रतिह्रासात्
pratihrāsāt
|
प्रतिह्रासाभ्याम्
pratihrāsābhyām
|
प्रतिह्रासेभ्यः
pratihrāsebhyaḥ
|
Genitive |
प्रतिह्रासस्य
pratihrāsasya
|
प्रतिह्रासयोः
pratihrāsayoḥ
|
प्रतिह्रासानाम्
pratihrāsānām
|
Locative |
प्रतिह्रासे
pratihrāse
|
प्रतिह्रासयोः
pratihrāsayoḥ
|
प्रतिह्रासेषु
pratihrāseṣu
|