| Singular | Dual | Plural |
Nominative |
प्रतिह्वरः
pratihvaraḥ
|
प्रतिह्वरौ
pratihvarau
|
प्रतिह्वराः
pratihvarāḥ
|
Vocative |
प्रतिह्वर
pratihvara
|
प्रतिह्वरौ
pratihvarau
|
प्रतिह्वराः
pratihvarāḥ
|
Accusative |
प्रतिह्वरम्
pratihvaram
|
प्रतिह्वरौ
pratihvarau
|
प्रतिह्वरान्
pratihvarān
|
Instrumental |
प्रतिह्वरेण
pratihvareṇa
|
प्रतिह्वराभ्याम्
pratihvarābhyām
|
प्रतिह्वरैः
pratihvaraiḥ
|
Dative |
प्रतिह्वराय
pratihvarāya
|
प्रतिह्वराभ्याम्
pratihvarābhyām
|
प्रतिह्वरेभ्यः
pratihvarebhyaḥ
|
Ablative |
प्रतिह्वरात्
pratihvarāt
|
प्रतिह्वराभ्याम्
pratihvarābhyām
|
प्रतिह्वरेभ्यः
pratihvarebhyaḥ
|
Genitive |
प्रतिह्वरस्य
pratihvarasya
|
प्रतिह्वरयोः
pratihvarayoḥ
|
प्रतिह्वराणाम्
pratihvarāṇām
|
Locative |
प्रतिह्वरे
pratihvare
|
प्रतिह्वरयोः
pratihvarayoḥ
|
प्रतिह्वरेषु
pratihvareṣu
|