Singular | Dual | Plural | |
Nominative |
प्रतीघाति
pratīghāti |
प्रतीघातिनी
pratīghātinī |
प्रतीघातीनि
pratīghātīni |
Vocative |
प्रतीघाति
pratīghāti प्रतीघातिन् pratīghātin |
प्रतीघातिनी
pratīghātinī |
प्रतीघातीनि
pratīghātīni |
Accusative |
प्रतीघाति
pratīghāti |
प्रतीघातिनी
pratīghātinī |
प्रतीघातीनि
pratīghātīni |
Instrumental |
प्रतीघातिना
pratīghātinā |
प्रतीघातिभ्याम्
pratīghātibhyām |
प्रतीघातिभिः
pratīghātibhiḥ |
Dative |
प्रतीघातिने
pratīghātine |
प्रतीघातिभ्याम्
pratīghātibhyām |
प्रतीघातिभ्यः
pratīghātibhyaḥ |
Ablative |
प्रतीघातिनः
pratīghātinaḥ |
प्रतीघातिभ्याम्
pratīghātibhyām |
प्रतीघातिभ्यः
pratīghātibhyaḥ |
Genitive |
प्रतीघातिनः
pratīghātinaḥ |
प्रतीघातिनोः
pratīghātinoḥ |
प्रतीघातिनाम्
pratīghātinām |
Locative |
प्रतीघातिनि
pratīghātini |
प्रतीघातिनोः
pratīghātinoḥ |
प्रतीघातिषु
pratīghātiṣu |