| Singular | Dual | Plural |
Nominative |
प्रतीतोदः
pratītodaḥ
|
प्रतीतोदौ
pratītodau
|
प्रतीतोदाः
pratītodāḥ
|
Vocative |
प्रतीतोद
pratītoda
|
प्रतीतोदौ
pratītodau
|
प्रतीतोदाः
pratītodāḥ
|
Accusative |
प्रतीतोदम्
pratītodam
|
प्रतीतोदौ
pratītodau
|
प्रतीतोदान्
pratītodān
|
Instrumental |
प्रतीतोदेन
pratītodena
|
प्रतीतोदाभ्याम्
pratītodābhyām
|
प्रतीतोदैः
pratītodaiḥ
|
Dative |
प्रतीतोदाय
pratītodāya
|
प्रतीतोदाभ्याम्
pratītodābhyām
|
प्रतीतोदेभ्यः
pratītodebhyaḥ
|
Ablative |
प्रतीतोदात्
pratītodāt
|
प्रतीतोदाभ्याम्
pratītodābhyām
|
प्रतीतोदेभ्यः
pratītodebhyaḥ
|
Genitive |
प्रतीतोदस्य
pratītodasya
|
प्रतीतोदयोः
pratītodayoḥ
|
प्रतीतोदानाम्
pratītodānām
|
Locative |
प्रतीतोदे
pratītode
|
प्रतीतोदयोः
pratītodayoḥ
|
प्रतीतोदेषु
pratītodeṣu
|