Sanskrit tools

Sanskrit declension


Declension of प्रतीतोद pratītoda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीतोदः pratītodaḥ
प्रतीतोदौ pratītodau
प्रतीतोदाः pratītodāḥ
Vocative प्रतीतोद pratītoda
प्रतीतोदौ pratītodau
प्रतीतोदाः pratītodāḥ
Accusative प्रतीतोदम् pratītodam
प्रतीतोदौ pratītodau
प्रतीतोदान् pratītodān
Instrumental प्रतीतोदेन pratītodena
प्रतीतोदाभ्याम् pratītodābhyām
प्रतीतोदैः pratītodaiḥ
Dative प्रतीतोदाय pratītodāya
प्रतीतोदाभ्याम् pratītodābhyām
प्रतीतोदेभ्यः pratītodebhyaḥ
Ablative प्रतीतोदात् pratītodāt
प्रतीतोदाभ्याम् pratītodābhyām
प्रतीतोदेभ्यः pratītodebhyaḥ
Genitive प्रतीतोदस्य pratītodasya
प्रतीतोदयोः pratītodayoḥ
प्रतीतोदानाम् pratītodānām
Locative प्रतीतोदे pratītode
प्रतीतोदयोः pratītodayoḥ
प्रतीतोदेषु pratītodeṣu