| Singular | Dual | Plural |
Nominative |
प्रतीदर्शः
pratīdarśaḥ
|
प्रतीदर्शौ
pratīdarśau
|
प्रतीदर्शाः
pratīdarśāḥ
|
Vocative |
प्रतीदर्श
pratīdarśa
|
प्रतीदर्शौ
pratīdarśau
|
प्रतीदर्शाः
pratīdarśāḥ
|
Accusative |
प्रतीदर्शम्
pratīdarśam
|
प्रतीदर्शौ
pratīdarśau
|
प्रतीदर्शान्
pratīdarśān
|
Instrumental |
प्रतीदर्शेन
pratīdarśena
|
प्रतीदर्शाभ्याम्
pratīdarśābhyām
|
प्रतीदर्शैः
pratīdarśaiḥ
|
Dative |
प्रतीदर्शाय
pratīdarśāya
|
प्रतीदर्शाभ्याम्
pratīdarśābhyām
|
प्रतीदर्शेभ्यः
pratīdarśebhyaḥ
|
Ablative |
प्रतीदर्शात्
pratīdarśāt
|
प्रतीदर्शाभ्याम्
pratīdarśābhyām
|
प्रतीदर्शेभ्यः
pratīdarśebhyaḥ
|
Genitive |
प्रतीदर्शस्य
pratīdarśasya
|
प्रतीदर्शयोः
pratīdarśayoḥ
|
प्रतीदर्शानाम्
pratīdarśānām
|
Locative |
प्रतीदर्शे
pratīdarśe
|
प्रतीदर्शयोः
pratīdarśayoḥ
|
प्रतीदर्शेषु
pratīdarśeṣu
|