| Singular | Dual | Plural |
Nominative |
प्रतीराधः
pratīrādhaḥ
|
प्रतीराधौ
pratīrādhau
|
प्रतीराधाः
pratīrādhāḥ
|
Vocative |
प्रतीराध
pratīrādha
|
प्रतीराधौ
pratīrādhau
|
प्रतीराधाः
pratīrādhāḥ
|
Accusative |
प्रतीराधम्
pratīrādham
|
प्रतीराधौ
pratīrādhau
|
प्रतीराधान्
pratīrādhān
|
Instrumental |
प्रतीराधेन
pratīrādhena
|
प्रतीराधाभ्याम्
pratīrādhābhyām
|
प्रतीराधैः
pratīrādhaiḥ
|
Dative |
प्रतीराधाय
pratīrādhāya
|
प्रतीराधाभ्याम्
pratīrādhābhyām
|
प्रतीराधेभ्यः
pratīrādhebhyaḥ
|
Ablative |
प्रतीराधात्
pratīrādhāt
|
प्रतीराधाभ्याम्
pratīrādhābhyām
|
प्रतीराधेभ्यः
pratīrādhebhyaḥ
|
Genitive |
प्रतीराधस्य
pratīrādhasya
|
प्रतीराधयोः
pratīrādhayoḥ
|
प्रतीराधानाम्
pratīrādhānām
|
Locative |
प्रतीराधे
pratīrādhe
|
प्रतीराधयोः
pratīrādhayoḥ
|
प्रतीराधेषु
pratīrādheṣu
|