| Singular | Dual | Plural |
Nominative |
प्रतीवर्ता
pratīvartā
|
प्रतीवर्ते
pratīvarte
|
प्रतीवर्ताः
pratīvartāḥ
|
Vocative |
प्रतीवर्ते
pratīvarte
|
प्रतीवर्ते
pratīvarte
|
प्रतीवर्ताः
pratīvartāḥ
|
Accusative |
प्रतीवर्ताम्
pratīvartām
|
प्रतीवर्ते
pratīvarte
|
प्रतीवर्ताः
pratīvartāḥ
|
Instrumental |
प्रतीवर्तया
pratīvartayā
|
प्रतीवर्ताभ्याम्
pratīvartābhyām
|
प्रतीवर्ताभिः
pratīvartābhiḥ
|
Dative |
प्रतीवर्तायै
pratīvartāyai
|
प्रतीवर्ताभ्याम्
pratīvartābhyām
|
प्रतीवर्ताभ्यः
pratīvartābhyaḥ
|
Ablative |
प्रतीवर्तायाः
pratīvartāyāḥ
|
प्रतीवर्ताभ्याम्
pratīvartābhyām
|
प्रतीवर्ताभ्यः
pratīvartābhyaḥ
|
Genitive |
प्रतीवर्तायाः
pratīvartāyāḥ
|
प्रतीवर्तयोः
pratīvartayoḥ
|
प्रतीवर्तानाम्
pratīvartānām
|
Locative |
प्रतीवर्तायाम्
pratīvartāyām
|
प्रतीवर्तयोः
pratīvartayoḥ
|
प्रतीवर्तासु
pratīvartāsu
|