| Singular | Dual | Plural |
Nominative |
प्रतीवर्तम्
pratīvartam
|
प्रतीवर्ते
pratīvarte
|
प्रतीवर्तानि
pratīvartāni
|
Vocative |
प्रतीवर्त
pratīvarta
|
प्रतीवर्ते
pratīvarte
|
प्रतीवर्तानि
pratīvartāni
|
Accusative |
प्रतीवर्तम्
pratīvartam
|
प्रतीवर्ते
pratīvarte
|
प्रतीवर्तानि
pratīvartāni
|
Instrumental |
प्रतीवर्तेन
pratīvartena
|
प्रतीवर्ताभ्याम्
pratīvartābhyām
|
प्रतीवर्तैः
pratīvartaiḥ
|
Dative |
प्रतीवर्ताय
pratīvartāya
|
प्रतीवर्ताभ्याम्
pratīvartābhyām
|
प्रतीवर्तेभ्यः
pratīvartebhyaḥ
|
Ablative |
प्रतीवर्तात्
pratīvartāt
|
प्रतीवर्ताभ्याम्
pratīvartābhyām
|
प्रतीवर्तेभ्यः
pratīvartebhyaḥ
|
Genitive |
प्रतीवर्तस्य
pratīvartasya
|
प्रतीवर्तयोः
pratīvartayoḥ
|
प्रतीवर्तानाम्
pratīvartānām
|
Locative |
प्रतीवर्ते
pratīvarte
|
प्रतीवर्तयोः
pratīvartayoḥ
|
प्रतीवर्तेषु
pratīvarteṣu
|