Singular | Dual | Plural | |
Nominative |
प्रतीवीः
pratīvīḥ |
प्रतीव्यौ
pratīvyau |
प्रतीव्यः
pratīvyaḥ |
Vocative |
प्रतीवीः
pratīvīḥ |
प्रतीव्यौ
pratīvyau |
प्रतीव्यः
pratīvyaḥ |
Accusative |
प्रतीव्यम्
pratīvyam |
प्रतीव्यौ
pratīvyau |
प्रतीव्यः
pratīvyaḥ |
Instrumental |
प्रतीव्या
pratīvyā |
प्रतीवीभ्याम्
pratīvībhyām |
प्रतीवीभिः
pratīvībhiḥ |
Dative |
प्रतीव्ये
pratīvye |
प्रतीवीभ्याम्
pratīvībhyām |
प्रतीवीभ्यः
pratīvībhyaḥ |
Ablative |
प्रतीव्यः
pratīvyaḥ |
प्रतीवीभ्याम्
pratīvībhyām |
प्रतीवीभ्यः
pratīvībhyaḥ |
Genitive |
प्रतीव्यः
pratīvyaḥ |
प्रतीव्योः
pratīvyoḥ |
प्रतीव्याम्
pratīvyām |
Locative |
प्रतीव्यि
pratīvyi |
प्रतीव्योः
pratīvyoḥ |
प्रतीवीषु
pratīvīṣu |