| Singular | Dual | Plural |
Nominative |
प्रतीहारः
pratīhāraḥ
|
प्रतीहारौ
pratīhārau
|
प्रतीहाराः
pratīhārāḥ
|
Vocative |
प्रतीहार
pratīhāra
|
प्रतीहारौ
pratīhārau
|
प्रतीहाराः
pratīhārāḥ
|
Accusative |
प्रतीहारम्
pratīhāram
|
प्रतीहारौ
pratīhārau
|
प्रतीहारान्
pratīhārān
|
Instrumental |
प्रतीहारेण
pratīhāreṇa
|
प्रतीहाराभ्याम्
pratīhārābhyām
|
प्रतीहारैः
pratīhāraiḥ
|
Dative |
प्रतीहाराय
pratīhārāya
|
प्रतीहाराभ्याम्
pratīhārābhyām
|
प्रतीहारेभ्यः
pratīhārebhyaḥ
|
Ablative |
प्रतीहारात्
pratīhārāt
|
प्रतीहाराभ्याम्
pratīhārābhyām
|
प्रतीहारेभ्यः
pratīhārebhyaḥ
|
Genitive |
प्रतीहारस्य
pratīhārasya
|
प्रतीहारयोः
pratīhārayoḥ
|
प्रतीहाराणाम्
pratīhārāṇām
|
Locative |
प्रतीहारे
pratīhāre
|
प्रतीहारयोः
pratīhārayoḥ
|
प्रतीहारेषु
pratīhāreṣu
|