| Singular | Dual | Plural |
Nominative |
प्रतीहारत्वम्
pratīhāratvam
|
प्रतीहारत्वे
pratīhāratve
|
प्रतीहारत्वानि
pratīhāratvāni
|
Vocative |
प्रतीहारत्व
pratīhāratva
|
प्रतीहारत्वे
pratīhāratve
|
प्रतीहारत्वानि
pratīhāratvāni
|
Accusative |
प्रतीहारत्वम्
pratīhāratvam
|
प्रतीहारत्वे
pratīhāratve
|
प्रतीहारत्वानि
pratīhāratvāni
|
Instrumental |
प्रतीहारत्वेन
pratīhāratvena
|
प्रतीहारत्वाभ्याम्
pratīhāratvābhyām
|
प्रतीहारत्वैः
pratīhāratvaiḥ
|
Dative |
प्रतीहारत्वाय
pratīhāratvāya
|
प्रतीहारत्वाभ्याम्
pratīhāratvābhyām
|
प्रतीहारत्वेभ्यः
pratīhāratvebhyaḥ
|
Ablative |
प्रतीहारत्वात्
pratīhāratvāt
|
प्रतीहारत्वाभ्याम्
pratīhāratvābhyām
|
प्रतीहारत्वेभ्यः
pratīhāratvebhyaḥ
|
Genitive |
प्रतीहारत्वस्य
pratīhāratvasya
|
प्रतीहारत्वयोः
pratīhāratvayoḥ
|
प्रतीहारत्वानाम्
pratīhāratvānām
|
Locative |
प्रतीहारत्वे
pratīhāratve
|
प्रतीहारत्वयोः
pratīhāratvayoḥ
|
प्रतीहारत्वेषु
pratīhāratveṣu
|