Singular | Dual | Plural | |
Nominative |
प्रतीतम्
pratītam |
प्रतीते
pratīte |
प्रतीतानि
pratītāni |
Vocative |
प्रतीत
pratīta |
प्रतीते
pratīte |
प्रतीतानि
pratītāni |
Accusative |
प्रतीतम्
pratītam |
प्रतीते
pratīte |
प्रतीतानि
pratītāni |
Instrumental |
प्रतीतेन
pratītena |
प्रतीताभ्याम्
pratītābhyām |
प्रतीतैः
pratītaiḥ |
Dative |
प्रतीताय
pratītāya |
प्रतीताभ्याम्
pratītābhyām |
प्रतीतेभ्यः
pratītebhyaḥ |
Ablative |
प्रतीतात्
pratītāt |
प्रतीताभ्याम्
pratītābhyām |
प्रतीतेभ्यः
pratītebhyaḥ |
Genitive |
प्रतीतस्य
pratītasya |
प्रतीतयोः
pratītayoḥ |
प्रतीतानाम्
pratītānām |
Locative |
प्रतीते
pratīte |
प्रतीतयोः
pratītayoḥ |
प्रतीतेषु
pratīteṣu |