Sanskrit tools

Sanskrit declension


Declension of प्रतीतसेन pratītasena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीतसेनः pratītasenaḥ
प्रतीतसेनौ pratītasenau
प्रतीतसेनाः pratītasenāḥ
Vocative प्रतीतसेन pratītasena
प्रतीतसेनौ pratītasenau
प्रतीतसेनाः pratītasenāḥ
Accusative प्रतीतसेनम् pratītasenam
प्रतीतसेनौ pratītasenau
प्रतीतसेनान् pratītasenān
Instrumental प्रतीतसेनेन pratītasenena
प्रतीतसेनाभ्याम् pratītasenābhyām
प्रतीतसेनैः pratītasenaiḥ
Dative प्रतीतसेनाय pratītasenāya
प्रतीतसेनाभ्याम् pratītasenābhyām
प्रतीतसेनेभ्यः pratītasenebhyaḥ
Ablative प्रतीतसेनात् pratītasenāt
प्रतीतसेनाभ्याम् pratītasenābhyām
प्रतीतसेनेभ्यः pratītasenebhyaḥ
Genitive प्रतीतसेनस्य pratītasenasya
प्रतीतसेनयोः pratītasenayoḥ
प्रतीतसेनानाम् pratītasenānām
Locative प्रतीतसेने pratītasene
प्रतीतसेनयोः pratītasenayoḥ
प्रतीतसेनेषु pratītaseneṣu