| Singular | Dual | Plural |
Nominative |
प्रतीतसेनः
pratītasenaḥ
|
प्रतीतसेनौ
pratītasenau
|
प्रतीतसेनाः
pratītasenāḥ
|
Vocative |
प्रतीतसेन
pratītasena
|
प्रतीतसेनौ
pratītasenau
|
प्रतीतसेनाः
pratītasenāḥ
|
Accusative |
प्रतीतसेनम्
pratītasenam
|
प्रतीतसेनौ
pratītasenau
|
प्रतीतसेनान्
pratītasenān
|
Instrumental |
प्रतीतसेनेन
pratītasenena
|
प्रतीतसेनाभ्याम्
pratītasenābhyām
|
प्रतीतसेनैः
pratītasenaiḥ
|
Dative |
प्रतीतसेनाय
pratītasenāya
|
प्रतीतसेनाभ्याम्
pratītasenābhyām
|
प्रतीतसेनेभ्यः
pratītasenebhyaḥ
|
Ablative |
प्रतीतसेनात्
pratītasenāt
|
प्रतीतसेनाभ्याम्
pratītasenābhyām
|
प्रतीतसेनेभ्यः
pratītasenebhyaḥ
|
Genitive |
प्रतीतसेनस्य
pratītasenasya
|
प्रतीतसेनयोः
pratītasenayoḥ
|
प्रतीतसेनानाम्
pratītasenānām
|
Locative |
प्रतीतसेने
pratītasene
|
प्रतीतसेनयोः
pratītasenayoḥ
|
प्रतीतसेनेषु
pratītaseneṣu
|