Singular | Dual | Plural | |
Nominative |
प्रतीतात्म
pratītātma |
प्रतीतात्मनी
pratītātmanī |
प्रतीतात्मानि
pratītātmāni |
Vocative |
प्रतीतात्म
pratītātma प्रतीतात्मन् pratītātman |
प्रतीतात्मनी
pratītātmanī |
प्रतीतात्मानि
pratītātmāni |
Accusative |
प्रतीतात्म
pratītātma |
प्रतीतात्मनी
pratītātmanī |
प्रतीतात्मानि
pratītātmāni |
Instrumental |
प्रतीतात्मना
pratītātmanā |
प्रतीतात्मभ्याम्
pratītātmabhyām |
प्रतीतात्मभिः
pratītātmabhiḥ |
Dative |
प्रतीतात्मने
pratītātmane |
प्रतीतात्मभ्याम्
pratītātmabhyām |
प्रतीतात्मभ्यः
pratītātmabhyaḥ |
Ablative |
प्रतीतात्मनः
pratītātmanaḥ |
प्रतीतात्मभ्याम्
pratītātmabhyām |
प्रतीतात्मभ्यः
pratītātmabhyaḥ |
Genitive |
प्रतीतात्मनः
pratītātmanaḥ |
प्रतीतात्मनोः
pratītātmanoḥ |
प्रतीतात्मनाम्
pratītātmanām |
Locative |
प्रतीतात्मनि
pratītātmani |
प्रतीतात्मनोः
pratītātmanoḥ |
प्रतीतात्मसु
pratītātmasu |