| Singular | Dual | Plural |
Nominative |
प्रतीतार्थम्
pratītārtham
|
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थानि
pratītārthāni
|
Vocative |
प्रतीतार्थ
pratītārtha
|
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थानि
pratītārthāni
|
Accusative |
प्रतीतार्थम्
pratītārtham
|
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थानि
pratītārthāni
|
Instrumental |
प्रतीतार्थेन
pratītārthena
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थैः
pratītārthaiḥ
|
Dative |
प्रतीतार्थाय
pratītārthāya
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थेभ्यः
pratītārthebhyaḥ
|
Ablative |
प्रतीतार्थात्
pratītārthāt
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थेभ्यः
pratītārthebhyaḥ
|
Genitive |
प्रतीतार्थस्य
pratītārthasya
|
प्रतीतार्थयोः
pratītārthayoḥ
|
प्रतीतार्थानाम्
pratītārthānām
|
Locative |
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थयोः
pratītārthayoḥ
|
प्रतीतार्थेषु
pratītārtheṣu
|