Sanskrit tools

Sanskrit declension


Declension of प्रतीत्यसमुत्पाद pratītyasamutpāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीत्यसमुत्पादः pratītyasamutpādaḥ
प्रतीत्यसमुत्पादौ pratītyasamutpādau
प्रतीत्यसमुत्पादाः pratītyasamutpādāḥ
Vocative प्रतीत्यसमुत्पाद pratītyasamutpāda
प्रतीत्यसमुत्पादौ pratītyasamutpādau
प्रतीत्यसमुत्पादाः pratītyasamutpādāḥ
Accusative प्रतीत्यसमुत्पादम् pratītyasamutpādam
प्रतीत्यसमुत्पादौ pratītyasamutpādau
प्रतीत्यसमुत्पादान् pratītyasamutpādān
Instrumental प्रतीत्यसमुत्पादेन pratītyasamutpādena
प्रतीत्यसमुत्पादाभ्याम् pratītyasamutpādābhyām
प्रतीत्यसमुत्पादैः pratītyasamutpādaiḥ
Dative प्रतीत्यसमुत्पादाय pratītyasamutpādāya
प्रतीत्यसमुत्पादाभ्याम् pratītyasamutpādābhyām
प्रतीत्यसमुत्पादेभ्यः pratītyasamutpādebhyaḥ
Ablative प्रतीत्यसमुत्पादात् pratītyasamutpādāt
प्रतीत्यसमुत्पादाभ्याम् pratītyasamutpādābhyām
प्रतीत्यसमुत्पादेभ्यः pratītyasamutpādebhyaḥ
Genitive प्रतीत्यसमुत्पादस्य pratītyasamutpādasya
प्रतीत्यसमुत्पादयोः pratītyasamutpādayoḥ
प्रतीत्यसमुत्पादानाम् pratītyasamutpādānām
Locative प्रतीत्यसमुत्पादे pratītyasamutpāde
प्रतीत्यसमुत्पादयोः pratītyasamutpādayoḥ
प्रतीत्यसमुत्पादेषु pratītyasamutpādeṣu