| Singular | Dual | Plural |
Nominative |
प्रतीत्यसमुत्पादः
pratītyasamutpādaḥ
|
प्रतीत्यसमुत्पादौ
pratītyasamutpādau
|
प्रतीत्यसमुत्पादाः
pratītyasamutpādāḥ
|
Vocative |
प्रतीत्यसमुत्पाद
pratītyasamutpāda
|
प्रतीत्यसमुत्पादौ
pratītyasamutpādau
|
प्रतीत्यसमुत्पादाः
pratītyasamutpādāḥ
|
Accusative |
प्रतीत्यसमुत्पादम्
pratītyasamutpādam
|
प्रतीत्यसमुत्पादौ
pratītyasamutpādau
|
प्रतीत्यसमुत्पादान्
pratītyasamutpādān
|
Instrumental |
प्रतीत्यसमुत्पादेन
pratītyasamutpādena
|
प्रतीत्यसमुत्पादाभ्याम्
pratītyasamutpādābhyām
|
प्रतीत्यसमुत्पादैः
pratītyasamutpādaiḥ
|
Dative |
प्रतीत्यसमुत्पादाय
pratītyasamutpādāya
|
प्रतीत्यसमुत्पादाभ्याम्
pratītyasamutpādābhyām
|
प्रतीत्यसमुत्पादेभ्यः
pratītyasamutpādebhyaḥ
|
Ablative |
प्रतीत्यसमुत्पादात्
pratītyasamutpādāt
|
प्रतीत्यसमुत्पादाभ्याम्
pratītyasamutpādābhyām
|
प्रतीत्यसमुत्पादेभ्यः
pratītyasamutpādebhyaḥ
|
Genitive |
प्रतीत्यसमुत्पादस्य
pratītyasamutpādasya
|
प्रतीत्यसमुत्पादयोः
pratītyasamutpādayoḥ
|
प्रतीत्यसमुत्पादानाम्
pratītyasamutpādānām
|
Locative |
प्रतीत्यसमुत्पादे
pratītyasamutpāde
|
प्रतीत्यसमुत्पादयोः
pratītyasamutpādayoḥ
|
प्रतीत्यसमुत्पादेषु
pratītyasamutpādeṣu
|