Sanskrit tools

Sanskrit declension


Declension of प्रत्यय pratyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययः pratyayaḥ
प्रत्ययौ pratyayau
प्रत्ययाः pratyayāḥ
Vocative प्रत्यय pratyaya
प्रत्ययौ pratyayau
प्रत्ययाः pratyayāḥ
Accusative प्रत्ययम् pratyayam
प्रत्ययौ pratyayau
प्रत्ययान् pratyayān
Instrumental प्रत्ययेन pratyayena
प्रत्ययाभ्याम् pratyayābhyām
प्रत्ययैः pratyayaiḥ
Dative प्रत्ययाय pratyayāya
प्रत्ययाभ्याम् pratyayābhyām
प्रत्ययेभ्यः pratyayebhyaḥ
Ablative प्रत्ययात् pratyayāt
प्रत्ययाभ्याम् pratyayābhyām
प्रत्ययेभ्यः pratyayebhyaḥ
Genitive प्रत्ययस्य pratyayasya
प्रत्यययोः pratyayayoḥ
प्रत्ययानाम् pratyayānām
Locative प्रत्यये pratyaye
प्रत्यययोः pratyayayoḥ
प्रत्ययेषु pratyayeṣu