| Singular | Dual | Plural |
Nominative |
प्रत्ययः
pratyayaḥ
|
प्रत्ययौ
pratyayau
|
प्रत्ययाः
pratyayāḥ
|
Vocative |
प्रत्यय
pratyaya
|
प्रत्ययौ
pratyayau
|
प्रत्ययाः
pratyayāḥ
|
Accusative |
प्रत्ययम्
pratyayam
|
प्रत्ययौ
pratyayau
|
प्रत्ययान्
pratyayān
|
Instrumental |
प्रत्ययेन
pratyayena
|
प्रत्ययाभ्याम्
pratyayābhyām
|
प्रत्ययैः
pratyayaiḥ
|
Dative |
प्रत्ययाय
pratyayāya
|
प्रत्ययाभ्याम्
pratyayābhyām
|
प्रत्ययेभ्यः
pratyayebhyaḥ
|
Ablative |
प्रत्ययात्
pratyayāt
|
प्रत्ययाभ्याम्
pratyayābhyām
|
प्रत्ययेभ्यः
pratyayebhyaḥ
|
Genitive |
प्रत्ययस्य
pratyayasya
|
प्रत्यययोः
pratyayayoḥ
|
प्रत्ययानाम्
pratyayānām
|
Locative |
प्रत्यये
pratyaye
|
प्रत्यययोः
pratyayayoḥ
|
प्रत्ययेषु
pratyayeṣu
|