| Singular | Dual | Plural |
Nominative |
प्रत्ययकरः
pratyayakaraḥ
|
प्रत्ययकरौ
pratyayakarau
|
प्रत्ययकराः
pratyayakarāḥ
|
Vocative |
प्रत्ययकर
pratyayakara
|
प्रत्ययकरौ
pratyayakarau
|
प्रत्ययकराः
pratyayakarāḥ
|
Accusative |
प्रत्ययकरम्
pratyayakaram
|
प्रत्ययकरौ
pratyayakarau
|
प्रत्ययकरान्
pratyayakarān
|
Instrumental |
प्रत्ययकरेण
pratyayakareṇa
|
प्रत्ययकराभ्याम्
pratyayakarābhyām
|
प्रत्ययकरैः
pratyayakaraiḥ
|
Dative |
प्रत्ययकराय
pratyayakarāya
|
प्रत्ययकराभ्याम्
pratyayakarābhyām
|
प्रत्ययकरेभ्यः
pratyayakarebhyaḥ
|
Ablative |
प्रत्ययकरात्
pratyayakarāt
|
प्रत्ययकराभ्याम्
pratyayakarābhyām
|
प्रत्ययकरेभ्यः
pratyayakarebhyaḥ
|
Genitive |
प्रत्ययकरस्य
pratyayakarasya
|
प्रत्ययकरयोः
pratyayakarayoḥ
|
प्रत्ययकराणाम्
pratyayakarāṇām
|
Locative |
प्रत्ययकरे
pratyayakare
|
प्रत्ययकरयोः
pratyayakarayoḥ
|
प्रत्ययकरेषु
pratyayakareṣu
|