Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकरा pratyayakarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययकरा pratyayakarā
प्रत्ययकरे pratyayakare
प्रत्ययकराः pratyayakarāḥ
Vocative प्रत्ययकरे pratyayakare
प्रत्ययकरे pratyayakare
प्रत्ययकराः pratyayakarāḥ
Accusative प्रत्ययकराम् pratyayakarām
प्रत्ययकरे pratyayakare
प्रत्ययकराः pratyayakarāḥ
Instrumental प्रत्ययकरया pratyayakarayā
प्रत्ययकराभ्याम् pratyayakarābhyām
प्रत्ययकराभिः pratyayakarābhiḥ
Dative प्रत्ययकरायै pratyayakarāyai
प्रत्ययकराभ्याम् pratyayakarābhyām
प्रत्ययकराभ्यः pratyayakarābhyaḥ
Ablative प्रत्ययकरायाः pratyayakarāyāḥ
प्रत्ययकराभ्याम् pratyayakarābhyām
प्रत्ययकराभ्यः pratyayakarābhyaḥ
Genitive प्रत्ययकरायाः pratyayakarāyāḥ
प्रत्ययकरयोः pratyayakarayoḥ
प्रत्ययकराणाम् pratyayakarāṇām
Locative प्रत्ययकरायाम् pratyayakarāyām
प्रत्ययकरयोः pratyayakarayoḥ
प्रत्ययकरासु pratyayakarāsu