| Singular | Dual | Plural |
Nominative |
प्रत्ययकरा
pratyayakarā
|
प्रत्ययकरे
pratyayakare
|
प्रत्ययकराः
pratyayakarāḥ
|
Vocative |
प्रत्ययकरे
pratyayakare
|
प्रत्ययकरे
pratyayakare
|
प्रत्ययकराः
pratyayakarāḥ
|
Accusative |
प्रत्ययकराम्
pratyayakarām
|
प्रत्ययकरे
pratyayakare
|
प्रत्ययकराः
pratyayakarāḥ
|
Instrumental |
प्रत्ययकरया
pratyayakarayā
|
प्रत्ययकराभ्याम्
pratyayakarābhyām
|
प्रत्ययकराभिः
pratyayakarābhiḥ
|
Dative |
प्रत्ययकरायै
pratyayakarāyai
|
प्रत्ययकराभ्याम्
pratyayakarābhyām
|
प्रत्ययकराभ्यः
pratyayakarābhyaḥ
|
Ablative |
प्रत्ययकरायाः
pratyayakarāyāḥ
|
प्रत्ययकराभ्याम्
pratyayakarābhyām
|
प्रत्ययकराभ्यः
pratyayakarābhyaḥ
|
Genitive |
प्रत्ययकरायाः
pratyayakarāyāḥ
|
प्रत्ययकरयोः
pratyayakarayoḥ
|
प्रत्ययकराणाम्
pratyayakarāṇām
|
Locative |
प्रत्ययकरायाम्
pratyayakarāyām
|
प्रत्ययकरयोः
pratyayakarayoḥ
|
प्रत्ययकरासु
pratyayakarāsu
|